CBSE-IX-Sanskrit
11: पर्यावरणम्
- #5-कसन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
(घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
Ans :
सन्तप्तानां मानवानां मङ्गलं कुतः? (ख)
मानवः पर्यावरणकुक्षौ सुरक्षितः भवति। (ग)
वनवृक्षः निर्विवेक छिद्यते। (घ)
गिरिनिर्झराः निर्मलं जलं प्रयच्छतः। (ङ)
सरितः निर्मलं जलं प्रयच्छति।
- #5-खमानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
Ans :
मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
- #5-गवनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
Ans :
वनवृक्षः निर्विवेक छिद्यते।
- #5-घगिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
Ans :
गिरिनिर्झराः निर्मलं जलं प्रयच्छतः।
- #5-ङसरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
Ans :
सरितः निर्मलं जलं प्रयच्छति।