CBSE-IX-Sanskrit

11: पर्यावरणम्

digibest Free NCERT Solutions with no signup needed page 2
Qstn# 5-क Prvs-QstnNext-Qstn
  • #5-क
    सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
    (ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
    (ग) वनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
    (घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
    (ङ) सरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
    Ans :
    सन्तप्तानां मानवानां मङ्गलं कुतः? (ख)
    मानवः पर्यावरणकुक्षौ सुरक्षितः भवति। (ग)
    वनवृक्षः निर्विवेक छिद्यते। (घ)
    गिरिनिर्झराः निर्मलं जलं प्रयच्छतः। (ङ)
    सरितः निर्मलं जलं प्रयच्छति।
  • #5-ख
    मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
    Ans :
    मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
  • #5-ग
    वनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
    Ans :
    वनवृक्षः निर्विवेक छिद्यते।
  • #5-घ
    गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
    Ans :
    गिरिनिर्झराः निर्मलं जलं प्रयच्छतः।
  • #5-ङ
    सरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
    Ans :
    सरितः निर्मलं जलं प्रयच्छति।