CBSE-IX-Sanskrit

11: पर्यावरणम्

digibest Free NCERT Solutions with no signup needed

Note: Please signup/signin free to get personalized experience.

Note: Please signup/signin free to get personalized experience.

10 minutes can boost your percentage by 10%

Note: Please signup/signin free to get personalized experience.

 
  • #
    अभ्यासः
  • Qstn #1
    अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
  • #1-क
    प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
    Ans :
    पृथिवी, जलं, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्त्वानि सन्ति।
  • #1-ख
    स्वार्थान्धः मानवः किं करोति?
    Ans :
    स्वार्थान्धः मानवः पर्यावरणं नाशयति।
  • #1-ग
    पर्यावरणे विकृते जाते किं भवति?
    Ans :
    पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते।
  • #1-घ
    अस्माभिः पर्यावरणस्य रक्षा कथं करणीया? -
    Ans :
    वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकरसर्पनकुलादिस्थलचराणां, मत्स्यकच्छपमकरप्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।
  • #1-ङ
    लोकरक्षा कथं सम्भवति?
    Ans :
    प्रकृतिरक्षयैव लोकरक्षा सम्भवति।।
  • #1-च
    परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
    Ans :
    परिष्कृतं पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं, माङ्गलिकसामग्रीञ्च प्रददाति।
  • Qstn #2
    स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
  • #2-क
    वनवृक्षाः निर्विवेकं छिद्यन्ते।
    Ans :
    के निर्विवेकं छिद्यन्ते?
  • #2-ख
    वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
    Ans :
    कस्मात् शुद्धवायुः न प्राप्यते?
  • #2-ग
    प्रकृतिः जीवनसुखं प्रददाति।
    Ans :
    प्रकृतिः किं प्रददाति?
  • #2-घ
    अजाताशिशुः मातृगर्भे सुरक्षितः तिष्ठति।
    Ans :
    अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
  • #2-ङ
    पर्यावरणरक्षणं धर्मस्य अङ्गम् अस्ति।
    Ans :
    पर्यावरणरक्षणं कस्य अङ्गम् अस्ति।
  • Qstn #3
    उदाहरणमनुसृत्य पदरचनां कुरुत-