CBSE-IX-Sanskrit

11: पर्यावरणम्

digibest Free NCERT Solutions with no signup needed page 2
  • #5
    निर्देशानुसारं परिवर्तयत यथा-स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)। स्वार्थान्धाः मानवः अद्य पर्यावरणं नाशयन्ति। (क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
    (ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
    (ग) वनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
    (घ) गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
    (ङ) सरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
    Ans : (क)
    सन्तप्तानां मानवानां मङ्गलं कुतः? (ख)
    मानवः पर्यावरणकुक्षौ सुरक्षितः भवति। (ग)
    वनवृक्षः निर्विवेक छिद्यते। (घ)
    गिरिनिर्झराः निर्मलं जलं प्रयच्छतः। (ङ)
    सरितः निर्मलं जलं प्रयच्छति।
  • #5-क
    सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
    Ans :
    सन्तप्तानां मानवानां मङ्गलं कुतः?
  • #5-ख
    मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्तिं (एकवचने)
    Ans :
    मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
  • #5-ग
    वनवृक्षाः निर्विवेकं छिद्यन्ते (एकवचने)
    Ans :
    वनवृक्षः निर्विवेक छिद्यते।
  • #5-घ
    गिरिनिर्झराः निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
    Ans :
    गिरिनिर्झराः निर्मलं जलं प्रयच्छतः।
  • #5-ङ
    सरित् निर्मलं जलं प्रयच्छति (बहुवचने)।
    Ans :
    सरितः निर्मलं जलं प्रयच्छति।