CBSE-IX-Sanskrit
11: पर्यावरणम्
- #6पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्चवाक्यानि लिखत्।
यथा -
अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।Ans : (क) अहं वृक्षच्छेदनं न करिष्यामि।
(ख) अहं नूतनवृक्षान् लताः च आरोपयिष्याणि।
(ग) अहं पशून पालयिष्यामि।।
(घ) अहं पशुपक्षिणाम् आखेटं न करिष्यामि।
(ङ) अहं वापीकूपतडागादीनां निर्माणं करिष्यामि।