CBSE-IX-Sanskrit

11: पर्यावरणम्

digibest Free NCERT Solutions with no signup needed page 2
  • #6
    पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्चवाक्यानि लिखत्।
    यथा -
    अहं विषाक्तम् अवकरं नदीषु न पातयिष्यामि।
    Ans : (क) अहं वृक्षच्छेदनं न करिष्यामि।
    (ख) अहं नूतनवृक्षान् लताः च आरोपयिष्याणि।
    (ग) अहं पशून पालयिष्यामि।।
    (घ) अहं पशुपक्षिणाम् आखेटं न करिष्यामि।
    (ङ) अहं वापीकूपतडागादीनां निर्माणं करिष्यामि।