CBSE-IX-Sanskrit

09: सिकतासेतुः

digibest Free NCERT Solutions with no signup needed page 2
Qstn# 5-क Prvs-QstnNext-Qstn
  • #5-क
    अक्षराणां ज्ञानम् (ख) सिकतायाः सेतुः (ग) पितुः चरणैः (घ) गुरोः गृहम् (ङ) विद्यायाः अभ्यासः (ख) सिकतायाः सेतुः (ग) पितुः चरणैः (घ) गुरोः गृहम् (ङ) विद्यायाः अभ्यासः
    Ans : अक्षराणां ज्ञानम् = अक्षरज्ञानम् (ख) सिकतायाः सेतुः = सिकतासेतुः (ग) पितुः चरणैः = पितृचरणैः (घ) गुरोः गृहम् = गुरुगृहम् (ङ) विद्यायाः अभ्यासः = विद्याभ्यासः (ख) सिकतायाः सेतुः = सिकतासेतुः (ग) पितुः चरणैः = पितृचरणैः (घ) गुरोः गृहम् = गुरुगृहम् (ङ) विद्यायाः अभ्यासः = विद्याभ्यासः
  • #5-ख
    सिकतायाः सेतुः
    Ans : सिकतायाः सेतुः = सिकतासेतुः
  • #5-ग
    पितुः चरणैः
    Ans : पितुः चरणैः = पितृचरणैः
  • #5-घ
    गुरोः गृहम्
    Ans : गुरोः गृहम् = गुरुगृहम्
  • #5-ङ
    विद्यायाः अभ्यासः
    Ans : विद्यायाः अभ्यासः = विद्याभ्यासः