CBSE-IX-Sanskrit

09: सिकतासेतुः

digibest Free NCERT Solutions with no signup needed page 2
  • #5
    उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत
    विग्रहपदानि - समस्तपदानि
    यथा-संकल्पस्य सातत्येन = संकल्पसातत्येन (क) अक्षराणां ज्ञानम् (ख) सिकतायाः सेतुः (ग) पितुः चरणैः (घ) गुरोः गृहम् (ङ) विद्यायाः अभ्यासः (क) अक्षराणां ज्ञानम् (ख) सिकतायाः सेतुः (ग) पितुः चरणैः (घ) गुरोः गृहम् (ङ) विद्यायाः अभ्यासः
    Ans : (क) अक्षराणां ज्ञानम् = अक्षरज्ञानम् (ख) सिकतायाः सेतुः = सिकतासेतुः (ग) पितुः चरणैः = पितृचरणैः (घ) गुरोः गृहम् = गुरुगृहम् (ङ) विद्यायाः अभ्यासः = विद्याभ्यासः (क) अक्षराणां ज्ञानम् = अक्षरज्ञानम् (ख) सिकतायाः सेतुः = सिकतासेतुः (ग) पितुः चरणैः = पितृचरणैः (घ) गुरोः गृहम् = गुरुगृहम् (ङ) विद्यायाः अभ्यासः = विद्याभ्यासः
  • #5-क
    अक्षराणां ज्ञानम्
    Ans : अक्षराणां ज्ञानम् = अक्षरज्ञानम्
  • #5-ख
    सिकतायाः सेतुः
    Ans : सिकतायाः सेतुः = सिकतासेतुः
  • #5-ग
    पितुः चरणैः
    Ans : पितुः चरणैः = पितृचरणैः
  • #5-घ
    गुरोः गृहम्
    Ans : गुरोः गृहम् = गुरुगृहम्
  • #5-ङ
    विद्यायाः अभ्यासः
    Ans : विद्यायाः अभ्यासः = विद्याभ्यासः