CBSE-IX-Sanskrit
06: भ्रान्तो बालः
Qstn# 7 Prvs-Qstn
- #7(क) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत
(ख) कोष्ठकगतेषु पदेषु सप्तमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानपूर्ति कुरुत
(-i) बालः --- क्रीडितुं निर्जगाम। (पाठशालागमनवेला)
(ii) -- जगति प्रत्येकं स्वकृत्ये निमग्नो भवति। (इदम्)
(iii) खगः --- नीडं करोति। (शाखा)
(iv) अस्मिन् --- किमर्थं पर्यटसि? (निदाघदिवस)
(v) -- हिमालयः उच्चतमः। (नग)
Ans : (क)
(ख)
(-i) बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। (पाठशालागमनवेला)
(ii) अस्मिन् जगति प्रत्येकं स्वकृत्ये निमग्नो भवति। (इदम्)
(iii) खगः शाखायां नीडं करोति। (शाखा)
(iv) अस्मिन् निदाघदिवसे किमर्थं पर्यटसि? (निदाघदिवस)
(v) नगेषु हिमालयः उच्चतमः। (नग)
- #7-कअधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत
Ans :

- #7-खकोष्ठकगतेषु पदेषु सप्तमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानपूर्ति कुरुत
(-i) बालः --- क्रीडितुं निर्जगाम। (पाठशालागमनवेला)
(ii) -- जगति प्रत्येकं स्वकृत्ये निमग्नो भवति। (इदम्)
(iii) खगः --- नीडं करोति। (शाखा)
(iv) अस्मिन् --- किमर्थं पर्यटसि? (निदाघदिवस)
(v) -- हिमालयः उच्चतमः। (नग)
Ans :
(-i) बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। (पाठशालागमनवेला)
(ii) अस्मिन् जगति प्रत्येकं स्वकृत्ये निमग्नो भवति। (इदम्)
(iii) खगः शाखायां नीडं करोति। (शाखा)
(iv) अस्मिन् निदाघदिवसे किमर्थं पर्यटसि? (निदाघदिवस)
(v) नगेषु हिमालयः उच्चतमः। (नग)