CBSE-IX-Sanskrit

04: कल्पतरूः

digibest Free NCERT Solutions with no signup needed
  • #1
    एकपदेन उत्तरं लिखत - (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष?
    Ans : (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि
  • #1-क
    जीमूतवाहनः कस्य पुत्रः अस्ति?
    Ans : जीमूतवाहनस्य
  • #1-ख
    संसारेऽस्मिन् कः अनश्वरः भवति?
    Ans : परोपकारः
  • #1-ग
    जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
    Ans : कल्पपादपम्
  • #1-घ
    जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
    Ans : यशः
  • #1-ङ
    कल्पतरुः भुवि कानि अवर्ष?
    Ans : वसूनि