CBSE-IX-Sanskrit

04: कल्पतरूः

digibest Free NCERT Solutions with no signup needed
  • #2
    अधोलिखितानां प्रश्नानाम् उत्तर: संस्कृतभाषया लिखित - (क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म? (ख) जीमूतवाहनः कीदृशः आसीत्? (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्? (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः? (ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच? (क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म? (ख) जीमूतवाहनः कीदृशः आसीत्? (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्? (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः? (ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
    Ans : (क) कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म। (ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्। (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः
    अभीष्टं साधयामि” इति। (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।” (ङ) जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति। (क) कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म। (ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्। (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः
    अभीष्टं साधयामि” इति। (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।” (ङ) जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।
  • #2-क
    कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
    Ans : कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म।
  • #2-ख
    जीमूतवाहनः कीदृशः आसीत्?
    Ans : जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
  • #2-ग
    कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
    Ans : कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः
    अभीष्टं साधयामि” इति।
  • #2-घ
    हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
    Ans : हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।”
  • #2-ङ
    जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
    Ans : जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।