CBSE-IX-Sanskrit

04: कल्पतरूः

digibest Free NCERT Solutions with no signup needed
  • #2
    अधोलिखितानां प्रश्नानाम् उत्तर: संस्कृतभाषया लिखित - (क) कञ्चनपुरं नाम नगरं कुत्र विभाति स्म? (ख) जीमूतवाहनः कीदृशः आसीत्? (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्? (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः? (ङ) जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
    Ans : (क) कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म। (ख) जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्। (ग) कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः
    अभीष्टं साधयामि” इति। (घ) हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।” (ङ) जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।
  • #2-क
    कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
    Ans : कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म।
  • #2-ख
    जीमूतवाहनः कीदृशः आसीत्?
    Ans : जीमूतवाहनः महान् दानवीरः सर्वभूतानुकम्पी च आसीत्।
  • #2-ग
    कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
    Ans : कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः अचिन्तयत् यत् “अहो! ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैअस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहमस्मात् कल्पतरोः
    अभीष्टं साधयामि” इति।
  • #2-घ
    हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
    Ans : हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।”
  • #2-ङ
    जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
    Ans : जीमूतवाहन: कल्पतरुम् उपगम्य उवाच-“देव! त्वया अस्मत्पूर्वेषाम् अभीष्टाः कामाः पूरिताः तन्ममैक कामं पूरय। यथापृथिवीम् अदरिद्राम् पश्यामि तथा करोतु देव” इति।