Loading…
CBSE-IX-Sanskrit

04: कल्पतरूः

digibest Free NCERT Solutions with no signup needed
  • #3
    अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि? (क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्। (ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्? (ग) अयं तव सदा पूज्यः। (घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्। (क) तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्। (ख) राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्? (ग) अयं तव सदा पूज्यः। (घ) तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
    Ans : (क) हिमवते (हिमालयाय) (ख) राजपुत्राय (जीमूतवाहनाय) (ग) कल्पतरवे (घ) पित्रे (जीमूतकेतवे राज्ञे) (क) हिमवते (हिमालयाय) (ख) राजपुत्राय (जीमूतवाहनाय) (ग) कल्पतरवे (घ) पित्रे (जीमूतकेतवे राज्ञे)
  • #3-क
    तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
    Ans : हिमवते (हिमालयाय)
  • #3-ख
    राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
    Ans : राजपुत्राय (जीमूतवाहनाय)
  • #3-ग
    अयं तव सदा पूज्यः।
    Ans : कल्पतरवे
  • #3-घ
    तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
    Ans : पित्रे (जीमूतकेतवे राज्ञे)