CBSE-IX-Sanskrit

04: कल्पतरूः

digibest Free NCERT Solutions with no signup needed
  • #1
    एकपदेन उत्तरं लिखत - (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष? (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष?
    Ans : (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि
  • #1-क
    जीमूतवाहनः कस्य पुत्रः अस्ति?
    Ans : जीमूतवाहनस्य
  • #1-ख
    संसारेऽस्मिन् कः अनश्वरः भवति?
    Ans : परोपकारः
  • #1-ग
    जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
    Ans : कल्पपादपम्
  • #1-घ
    जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
    Ans : यशः
  • #1-ङ
    कल्पतरुः भुवि कानि अवर्ष?
    Ans : वसूनि