CBSE-IX-Sanskrit
04: कल्पतरूः
- #1एकपदेन उत्तरं लिखत - (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष? (क) जीमूतवाहनः कस्य पुत्रः अस्ति? (ख) संसारेऽस्मिन् कः अनश्वरः भवति? (ग) जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति? (घ) जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्? (ङ) कल्पतरुः भुवि कानि अवर्ष?Ans : (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि (क) जीमूतवाहनस्य (ख) परोपकारः (ग) कल्पपादपम् (घ) यशः (ङ) वसूनि
- #1-कजीमूतवाहनः कस्य पुत्रः अस्ति?Ans : जीमूतवाहनस्य
- #1-खसंसारेऽस्मिन् कः अनश्वरः भवति?Ans : परोपकारः
- #1-गजीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?Ans : कल्पपादपम्
- #1-घजीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?Ans : यशः
- #1-ङकल्पतरुः भुवि कानि अवर्ष?Ans : वसूनि