CBSE-IX-Sanskrit
02: स्वर्णकाकः
- #2अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत - (क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? (ख) बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्? (ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत? (घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता? (ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?Ans : (क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्। (ख) बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्। (ग) निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्। (घ) बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता। (ङ) गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।
- #2-कनिर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?Ans : निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
- #2-खबालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?Ans : बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
- #2-गनिधनायाः दुहिता मञ्जूषायां कानि अपश्यत?Ans : निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।
- #2-घबालिका किं दृष्ट्वा आश्चर्यचकिता जाता?Ans : बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
- #2-ङगर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?Ans : गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।