CBSE-IX-Sanskrit

02: स्वर्णकाकः

digibest Free NCERT Solutions with no signup needed
  • #2
    अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत - (क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? (ख) बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्? (ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत? (घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता? (ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
    Ans : (क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्। (ख) बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्। (ग) निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्। (घ) बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता। (ङ) गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।
  • #2-क
    निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
    Ans : निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
  • #2-ख
    बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?
    Ans : बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
  • #2-ग
    निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
    Ans : निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।
  • #2-घ
    बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
    Ans : बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
  • #2-ङ
    गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
    Ans : गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।