CBSE-IX-Sanskrit
02: स्वर्णकाकः
- #Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Textbook Questions and
Answer s
अभ्यासः
- #1-कमाता काम् आदिशत्?Ans : पुत्रीम्
- #1-खस्वर्णकाक: कान् अखादत्?Ans : तण्डुलान्
- #1-गप्रासादः कीदृशः वर्तते?Ans : स्वर्णमयः
- #1-घगृहमागत्य तया का समुद्घटिता?Ans : मञ्जूषा
- #1-ङलोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?Ans : बृहत्तमाम्
- #2-कनिर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?Ans : निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
- #2-खबालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?Ans : बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
- #2-गनिधनायाः दुहिता मञ्जूषायां कानि अपश्यत?Ans : निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।
- #2-घबालिका किं दृष्ट्वा आश्चर्यचकिता जाता?Ans : बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
- #2-ङगर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?Ans : गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।
- #3
- #3-अअधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि -
शब्दाः - विलोमपदानिAns : शब्दाः - विलोमपदानि