CBSE-IX-Sanskrit

02: स्वर्णकाकः

digibest Free NCERT Solutions with no signup needed
 
  • #
    Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः Textbook Questions and
    Answer s
    अभ्यासः
  • Qstn #1
    एकपदेन उत्तर लिखत -
  • #1-क
    माता काम् आदिशत्?
    Ans : पुत्रीम्
  • #1-ख
    स्वर्णकाक: कान् अखादत्?
    Ans : तण्डुलान्
  • #1-ग
    प्रासादः कीदृशः वर्तते?
    Ans : स्वर्णमयः
  • #1-घ
    गृहमागत्य तया का समुद्घटिता?
    Ans : मञ्जूषा
  • #1-ङ
    लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
    Ans : बृहत्तमाम्
  • Qstn #2
    अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत -
  • #2-क
    निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
    Ans : निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
  • #2-ख
    बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?
    Ans : बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
  • #2-ग
    निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
    Ans : निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।
  • #2-घ
    बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
    Ans : बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
  • #2-ङ
    गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
    Ans : गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।
  • #3
  • #3-अ
    अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि -
    शब्दाः - विलोमपदानि
    Ans : शब्दाः - विलोमपदानि