CBSE-IX-Sanskrit

08: लौहतुला

digibest Free NCERT Solutions with no signup needed
  • #2
    स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत (क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
    (ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
    (ग) श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
    (घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
    (क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
    (ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
    (ग) श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
    (घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
    Ans : (क)
    कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ? (ख)
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः? (ग)
    श्रेष्ठी उच्चस्वरेण किम् उवाच? (घ)
    सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ? (क)
    कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ? (ख)
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः? (ग)
    श्रेष्ठी उच्चस्वरेण किम् उवाच? (घ)
    सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?
  • #2-क
    जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
    Ans :
    कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?
  • #2-ख
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
    Ans :
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
  • #2-ग
    श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
    Ans :
    श्रेष्ठी उच्चस्वरेण किम् उवाच?
  • #2-घ
    सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
    Ans :
    सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?