CBSE-IX-Sanskrit

01: भारतीवसन्तगीतिः

digibest Free NCERT Solutions with no signup needed

Note: Please signup/signin free to get personalized experience.

Note: Please signup/signin free to get personalized experience.

10 minutes can boost your percentage by 10%

Note: Please signup/signin free to get personalized experience.

 
  • #
    Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः Textbook Questions and Answer s
    अभ्यासः
  • Qstn #1
    एकपदेन उत्तरं लिखत -
  • #1-क
    कविः कां सम्बोधयति?
    Ans : वाणीम्
  • #1-ख
    कविः वाणी का वादयितुं प्रार्थयति?
    Ans : वीणाम्
  • #1-ग
    कीदृशीं वीणां निनादायितुं प्राथयति?
    Ans : नवीनाम्
  • #1-घ
    गीति कथं गातुं कथयति?
    Ans : मृदुम्
  • #1-ङ
    सरसा: रसालाः कदा लसन्ति?
    Ans : वसन्ते
  • Qstn #2
    अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत -
  • #2-क
    कविः वाणी किं कथयति?
    Ans : कविः वाणी वीणां निनादयितुं कथयति।
  • #2-ख
    वसन्ते किं भवति?
    Ans : वसन्ते मधुरमञ्जरीपिञ्जरी भूतमालाः सरसा: रसाला: लसन्ति एवं ललित कोकिला काकलीनां कलापाः शोभन्ते।
  • #2-ग
    सलिलं तव वीणाम् आकर्ण्य कथम् उच्चलेत?
    Ans : सलिलं तव वीणाम् आकर्ण्य सलीलम् उच्चलेत्।
  • #2-घ
    कविः भगवती भारती कस्याः तीरे मधुमाधवीनां नतां पङ्किम् अवलोक्य वीणां वादयितुं कथयति?
    Ans : कविः भगवती भारती कलिन्दात्मजायाः (यमुनाया:) सवानीरतीरे मधुमाधवीनां नतां पङ्क्तिम् अवलोक्य वीणां वादयितुं कथयति।
  • Qstn #3
    ‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि वत्तानि। तानि चित्वा पदानां समक्षे लिखत -
    ‘क’ स्तम्भः - ‘ख’ स्तम्भः
    Ans : ‘क’ स्तम्भः - ‘ख’ स्तम्भः
  • #3-क
    सरस्वती - (1) तीरे
    Ans : सरस्वती - वाणी
  • #3-ख
    आम्रम् - (2) अलीनाम्
    Ans : आम्रम् - रसाल: