CBSE-IX-Sanskrit

08: लौहतुला

digibest Free NCERT Solutions with no signup needed
Qstn# 2-क Prvs-QstnNext-Qstn
  • #2-क
    जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत्।
    (ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
    (ग) श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
    (घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
    (ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
    (ग) श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
    (घ) सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
    Ans :
    कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ? (ख)
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः? (ग)
    श्रेष्ठी उच्चस्वरेण किम् उवाच? (घ)
    सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ? (ख)
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः? (ग)
    श्रेष्ठी उच्चस्वरेण किम् उवाच? (घ)
    सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?
  • #2-ख
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः।
    Ans :
    श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः?
  • #2-ग
    श्रेष्ठी उच्चस्वरेण उवाच-भोः अब्रह्मण्यम अब्रह्मण्यम्।
    Ans :
    श्रेष्ठी उच्चस्वरेण किम् उवाच?
  • #2-घ
    सभ्यैः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ।
    Ans :
    सभ्यैः तौ परस्परं संबोध्य कथं सन्तोषितौ?