CBSE-IX-Sanskrit
05: सूक्तिमौक्तिकम्
- #Shemushi Sanskrit Class 9 Solutions Chapter 5 सूक्तिमौक्तिकम्
अभ्यासः
- #1-कयत्नेन किं रक्षेत् वित्तं वृत्तं वा?
Ans :
यत्नेन वृत्तं रक्षेत्।
- #1-खअस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम्?
Ans :
अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम्।
- #1-गजन्तवः केन विधिना तुष्यन्ति?
Ans :
जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
- #1-घपुरुषैः किमर्थं प्रयत्नः कर्तव्यः?
Ans :
पुरुषै गुणेष्वेव प्रयत्नः कर्तव्यः।
- #1-ङसज्जनानां मैत्री कीदृशी भवति?
Ans :
सज्जनानां मैत्री पुरा लघ्वी पश्चात् च वृद्धिमती भवति।
- #1-चसरोवराणां हानिः कदा भवति?
Ans :
मरालैः सह वियोगेण सरोवराणां हानिः भवति।।
- #1-छनद्याः जलं कदा अपेयं भवति?
Ans :
भाद्रमासाद्य नद्याः जलम् अपेयं भवति।
- Qstn #2‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत
‘क’ स्तम्भः - ‘ख’ स्तम्भः
( क) आस्वाद्यतोयाः - (-1) खलानां मैत्री
(ख) गुणयुक्तः - (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना - (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना - (4) दरिद्रःAns : ‘क’ स्तम्भः - ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः - (3) नद्यः
(ख) गुणयुक्तः - (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना - (1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना - (2) सज्जनानां मैत्री
- #3-कआरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्रपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम्।।
Ans :
भाव हिन्दी में-दुष्टों और सज्जनों की मित्रता में अंतर स्पष्ट करते हुए आचार्य भर्तहरि कहते हैं कि जिस प्रकार छाया दिन के आरम्भ में बडी होती है तथा धीरे-धीरे छोटी होती जाती है। उसी प्रकार दुष्टों की मित्रता पहले गहरी होती है और धीरे-धीरे कम होती जाती है। इसके विपरीत जिस प्रकार दोपहर में छाया छोटी होती है, धीरे-धीरे बढ़ती है, इसी प्रकार सज्जनों की मित्रता पहले कम तथा धीरे-धीरे दूसरे के गुण-स्वभाव आदि समझकर बढ़ती है।
Substance in English-Acharya Bhartrhari differentiates between the friendship of a wicked and that of a gentleman-Just as the shadow is big in the morning but becomes small at the noon similar is the friendship of the wicked that swings high in the beginning but shortly it decreases. However, friendship of the gentlemen appears meagre first but it increases gradually by understanding the qualities of the friend. It happens as the shadow is small in the beginning of the second half of the day (i.e. noon) but slowly it increases till the befall of the night.
- #3-खप्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेवः वक्तव्यं वचने का दरिद्रता।।
Ans :
भाव-मधुर वचन बोलने से सभी प्रसन्न होते हैं, अतः मनुष्य को मधुर वचन बोलने में कृपणता नहीं बरतनी चाहिए।
Substance in English-As sweet words propitiate all people, one should not become miser in the expression of words in benevolence (i.e. sweet words).
- #4-कवक्तव्यम्, कर्त्तव्यम्, सर्वस्वम्, हन्तव्यम्।
Ans :
सर्वस्वम्।।